B 193-24 Bhasmapravāhavidhi
Manuscript culture infobox
Filmed in: B 193/24
Title: Bhasmapravāhavidhi
Dimensions: 28 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/757
Remarks:
Reel No. B 0193/24
Inventory No. 10494
Title Bhasmapravāhavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 28.0 x 10.0 cm
Binding Hole(s)
Folios 9
Lines per Page 8
Foliation figures in middle right-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/757
Manuscript Features
Excerpts
Beginning
❖ atha bhasmapravāhavidhiḥ ||
bali viyake ācāryyena || kalaṃkabali || ||
ācamana ||
oṁ hrāṁ ātmatattvāya svāhā || oṁ hrīṁ vidyātattvāya svāhā || oṁ hrūṁ śivatattvāya svāhā ||
sūryyārgha || adyādi || vākya || mānavagotrayajamānyā śrī2viśvalakṣmīdevyā śrī2brahmāyaṇīdevījīrṇoddhāra prāsādopari
suvarṇakalaśadhvajāvarohaṇabhairavāgnisahasrāhutiyajñe ṛtvantare bhasmanadīpravāhabalyārccananimittyarthaṃ karttuṃ
kulamārttaṇḍamahābhairavāya arghaṃ namaḥ puṣpaṃ namaḥ || || (1v1–7)
End
|| ||| svānako kāya ||
ekāneka bhavanti jagati pūrṇeśvarī vāsave
bhūtesi gagaṇopamā bhagavati niḥśeśvarī dakṣiṇo
jñāṇāgamya kujeśvarī kulagaṇā vāruṇyadiṅṇāyakā
śrīvāmāṃ praṇamāmi viśvajananīṃ daśeśvarī siddhidāṃ || (!)
ambe pūrvvagataṃ (padaṃ ) bhagavati caitanyarūpātmako(!) ||
jñānecchā bahudhā tathā harihara brahmāmarīcitrayam ||
bhāsvat bhairavapaṅkajaṃ tad anu ca śrīyoginīpañcakaṃ ||
candrārkā(!) ca marīciṣaṭkavimaraṃ(!) māṃ pātu nityaṃ kujaḥ || (!)
balivisarjjana || bali kalaṃkha cchoya || (fol. 9r1–7)
«Colophon(s)»
iti kalaṃkabali || || (fol. 9r7)
Microfilm Details
Reel No. B 0193/24
Date of Filming none
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 26-06-2012
Bibliography