B 193-24 Bhasmapravāhavidhi

Manuscript culture infobox

Filmed in: B 193/24
Title: Bhasmapravāhavidhi
Dimensions: 28 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/757
Remarks:


Reel No. B 0193/24

Inventory No. 10494

Title Bhasmapravāhavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.0 x 10.0 cm

Binding Hole(s)

Folios 9

Lines per Page 8

Foliation figures in middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/757

Manuscript Features

Excerpts

Beginning

❖ atha bhasmapravāhavidhiḥ ||


bali viyake ācāryyena || kalaṃkabali || ||


ācamana ||


oṁ hrāṁ ātmatattvāya svāhā || oṁ hrīṁ vidyātattvāya svāhā || oṁ hrūṁ śivatattvāya svāhā ||

sūryyārgha || adyādi || vākya || mānavagotrayajamānyā śrī2viśvalakṣmīdevyā śrī2brahmāyaṇīdevījīrṇoddhāra prāsādopari

suvarṇakalaśadhvajāvarohaṇabhairavāgnisahasrāhutiyajñe ṛtvantare bhasmanadīpravāhabalyārccananimittyarthaṃ karttuṃ

kulamārttaṇḍamahābhairavāya arghaṃ namaḥ puṣpaṃ namaḥ || || (1v1–7)


End

|| ||| svānako kāya ||


ekāneka bhavanti jagati pūrṇeśvarī vāsave

bhūtesi gagaṇopamā bhagavati niḥśeśvarī dakṣiṇo

jñāṇāgamya kujeśvarī kulagaṇā vāruṇyadiṅṇāyakā

śrīvāmāṃ praṇamāmi viśvajananīṃ daśeśvarī siddhidāṃ || (!)


ambe pūrvvagataṃ (padaṃ ) bhagavati caitanyarūpātmako(!) ||

jñānecchā bahudhā tathā harihara brahmāmarīcitrayam ||

bhāsvat bhairavapaṅkajaṃ tad anu ca śrīyoginīpañcakaṃ ||

candrārkā(!) ca marīciṣaṭkavimaraṃ(!) māṃ pātu nityaṃ kujaḥ || (!)


balivisarjjana || bali kalaṃkha cchoya || (fol. 9r1–7)


«Colophon(s)»


iti kalaṃkabali || || (fol. 9r7)


Microfilm Details

Reel No. B 0193/24

Date of Filming none

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 26-06-2012

Bibliography